Śrīcakrasambarābhisamayavyākhyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Śrīcakrasambarābhisamayavyākhyā

namaḥ śrīcakrasambarāya

 

prathamataraṃ śmaśānaparvatādāvuccasthāneṣu
copaviṣṭo muktakeśo dakṣiṇābhimukho yogī mukhaprakṣiptapañcāmṛtavaṭikaḥ
śrīheruketyakṣaracatuṣṭayasyārthamāmukhayan

 

śrīkāramadvayajñānaṃ he iti hetuśūnyam |

ru itiapagatavyūhaṃ ka iti na kvacit sthitamiti
||

 

sarvasattvahitasukhahetave śrīheruko'hamiti
triruccārya dvibhujasambaramātmānamadhimucya tadanantaram - oṃkārādi hu hu
phaṭ mantramālikālipaṃktiṃ pañcaraśmikāṃ triruccārya pariveṣṭya sthitā
spharanti
(?) | cakre devatāvṛndamarddhitavipravṛndāṃ(ndaṃ) bhāvayitvā kiṃ kartavyamityāha -

 

prathamaṃ tāvadyogeśvareṇa caturbrahyāvihāriṇā
bhāvavyam| evaṃ sarva kṛtvā caturbrahyāvihārabhāvaneti kuto labhyate
? gurupadeśato yogeśvaravacanācca|
abhimātrasattvāpekṣayā saṃkṣiptā maitrayādi
[saṃ] [a] sāraduḥkhāduddhṛtya tathataikarasamahāsukhe
sarvasattvā mayā pratiṣṭhāpayitavyā iti| tatra duḥkhoddharaṇātkaruṇā| sukhe
pratiṣṭhā
[panā] nmaitrī | tathatā rupatvenopekṣā|
sthirasukhatvena mudita| vistārāttu maitryadibhāvanā prasiddhaiva|
bhāvyamityanena sarveyaṃ bhāvanāsūcitā| pra yoganamucyatesarvavikalpamalanāśāya
śūnyatādhimokṣaḥ| dvibhujasambarāhaṅkāreṇa sarvakāyavyāpāraśuddhiḥ| sarvasya ca
jagato'nādisaṃsiddhiprakṛtipariśuddhaśrīherukarupatā ca sūcitā|
ālikālibhāvanayā sarvavāgvyāpāraviśuddhiḥ| bodhicittotpādena sarvakuśalamūlavṛddhiḥ
viśuddhaskandhādisamunta
(manta)pūjādikaṃ bodhiḥ śīghrahetukaṃ bhavatītyata āha
tataḥ pañcaskandhāhaṅkāramutpādayet| tatra rupādiṣu vijñānaparyanteṣu
phenabudrudamarīcikadalīmāyopamatvena niścayo vairocanādayaḥ sarvatathāgatatve
tathatāyāmityarthaḥ| ya dvā vairocanādi
[devatā]dhimokṣa evaṃ teṣāṃ viśuddhiḥ| tatra
rupavedanāsaṃjñāsaṃskāravijñāneṣu vairocanaratnasambhava amitābha
amoghapasiddhivajrasattvāḥ| rupāditathatāyāmakṣobhyaḥ| śukla
(sita)pītaraktaharitaśukla(rakta)kṛṣṇāḥ ṣaḍete varṇato boddhavyāḥ| cakrodyatadakṣiṇakaro
ghaṇṭāyutasarvakaṭisthavāma
[ka]ro vairocanaḥ
ratnasambhavamitābhāmoghasiddhayo ratnaraktapadhmaviśvavajrodyatasalīladakṣiṇabhujāḥ
ghaṇṭāyutahṛdratavāmakarāḥ| vajrasattvo vajradhārī salīlahṛdratadakṣiṇakaraḥ
ghaṇṭāyutasagarvakaṭisthavāmakaraḥ| herukavajraḥ savajrabhūsparśamudrādakṣiṇakaraḥ
[ghaṇṭāyutasagarvakaṭisthavāmakaraḥ]| cakṣuṣorityādi| anya tantreṣu siddhastu() | kṣitigarbhavajra

 

pāṇīkhagarbhalokeśvarasarvanivaraṇaviṣkambhisamantabhadrāḥ|
atra mohavajrādayaḥ kramaśo boddhavyāḥ|
[śukla] [a] kṛṣṇapītaraktaśyāmasitavarṇāḥ|
mohavajraścakrodyatadakṣiṇakaraḥ salīlaghaṇṭāyutahṛdratavāmakaraḥ| dveṣavajraḥ
savajrahṛdratadakṣiṇakaraḥ sagarvaghaṇṭānvitakaṭisthavāmakaraḥ|īrṣryāgamātsaryavajrāḥ
kramaśo ratnaraktakamalaviśvavajrodyatasalīladakṣiṇabhujāḥ ghaṇṭānvitasalīlahṛdratavāmakarāḥ|
aiśvaryavajrastu savajrahṛdratadakṣiṇakaraḥ ghaṇṭānvitasagarvakaṭisthavāmakaraḥ|
pātanīmāraṇikarṣaṇīnartteśvarya ekavaktrāścaturbhujāḥ pītakṛṣṇaraktaharitavarṇāḥ|
locanāmāmakī pānḍarātārā
[ākāśadhātu]svabhāvāḥ cakrakartivajrakartikamalakartikhaḍgakartidhāridakṣiṇabhujadvayāḥ|
kapālakhaṭvāṅgadhārivāmabhujadvayāḥ| padhmajvālinī dhūmraśuklaraktatrimukhī ṣaḍbhujādharmadhātuvajrasvabhāvā
dhūmravarṇā kapālakhaṭvāṅgapāśadhārivāma
[bhujatra]yā aṅkuśabrahmāmuṇḍakartiśobhitadakṣiṇabhujatrayā|
ādarśajñānasvabhāvo vairocanaḥ| samatājñānasvabhāvo vajrasūryaḥ| pratyavekṣaṇājñānasvabhāvaḥ
padhmanarteśvaraḥ| kṛtyānuṣṭhānajñānasvabhāvo vajrarājaḥ| atra sādhanaṃ
suviśuddhadharmadhātujñānasvabhāvo vajrasattvaḥ| dharmadhātusvabhāvo'kṣobhyaḥ|
mohavināśanāt mohavajraḥ| dveṣadveṣaṇād dveṣavajraḥ| iṣryāvināśanādīṣryāvajraḥ|
sarvāṅgavināśādrāgavajraḥ| mātsarya vināśanānmātsaryavajraḥ|
sarveśvaryadānādaiśvaryavajraḥ| nāmānurupakarmasādhikāḥ pātanyādayaḥ|
vairocanādaya ālīdapadāḥ jaṭāmukuṭinaḥ trinetrāḥ pañcamudriṇaḥ| devyo
muktakeśyo nagnā ālīdapadāḥ| tata iti skandhādiśodhanānantaram| vajrapañjaraṃ
vicintayet| pūrvādidikṣu niveśayet| urdbhyaṃ tu śarajālakam| hūṃkāreṇa
viśvavajramaryīṃ bhūmi madhitiṣṭhet| tadraśmyavabhāsataḥ vajraprākāraṃ
vajravitānaṃ ceti| eṣā saptavākyānāṃ yathopadeśamānupūrvī likhyate| vāmajrjanyaṅguṣṭhacchoṭikādānapūrvakam|
oṃ sumbhanisumbhetyādi caturo mantrānuccārayan kṛṣṇahatitaraktapītavarṇeḥ
brahyāṇḍarasātalavyāpijva
[la]nmahākāyān| pūrvottarapaścimadakṣiṇāsu dikṣu
krameṇa niveśayet| sumbhadimantraraśmibhistadvarṇāścaturaḥ prākārān
tatsamakālameva hūṃkāraja tadadhiṣṭhitaviśvavajreṇa viśvavajramaryī
bhūmimārasātalaparyantāṃ tadvajraraśmibhiḥ pañcasūcikā vajrākāramupariśarajālam|
tasmādho vajrapañjaraṃ vajravitānaṃ ca yathāsthanaṃ vicintayet|

 

tataḥ sumbhādimantracatuṣṭayaniṣpannāḥ
kākāsyādi catasro devyaḥ| tadevobhayobhayamantraraśmisambhūtā
yamadādyādicatasra devyaḥ| etā aṣṭau dvibhujaikavaktrāḥ| nābheradhaḥ śūlākārādakṣiṇe
vajramudraradharāḥ| vāme ātmarupikīlakahastāḥ spharaṇayogena gatvā
daśadiggatavighnavṛndamānīya dīrghanādoccāritahūṃkāraniṣpannāṣṭadigaṣṭaprākārasamīpakūpeṣu
praveśya kīlanamantroccāraṇapūrvakaṃ vighnavṛndaṃ kīlayantyaḥ ākoṭanamantroccāraṇapūrvakamākoṭayantyaḥ
kīlanākoṭanābhyāṃ vighnavṛndaṃ mahāsukhena tathataikarupaṃ vicintayet|

 

punaḥ śeṣavighnānutsādya prākāre līyamānāsu
tāsu toye toyasphālanabindunirgamanyāyena sīmābandhanārtha vartulāṃ
vajrapadyacakraprākārānvicintayet| tadevaṃ vajraprākārādikaṃ niḥsandhyaikakhaṇḍībhūtaṃ
sarvathā nirvighnaṃ ca jagadadhimuñcet| vajrapañjarādi
(de)ranantaraṃ kimartha mantra(marthamantra) śūnyatābhāvaneti na codyam, yato'dhimātraprajñādhikārādidaṃ tantraṃ tasya
ca śunyataiva paramā rakṣā| kathaṃ tahiṃ bahirlekhyamaṇḍale bāhyāvajrāvalīti
cet na| yadeva bhagavato niṣpattistadeva samayacakraparicchedikāyā
viśvavajrāvalerniṣpatteḥ| ta ta iti rakṣābhāvanānantaram| svahṛdaya iti rakṣāpañjaramadhyasthitasyātmano
hṛdaye| akāreṇeti anusvārayuktenākṣarapariṇatacandropari| huṃkāreṇa
vajradharupeṇa| vajradharasya ca candramaṇḍalitvaṃ yuktameva|
nānāraśmivisphurantamiti sphuratpañcaraśmikam| nijavarṇastu hūṃkāraṃ
cāsyapāradarśidṛśaḥ| madhye nīlatvena bāhyo śubhratvena| saṃpūjyeti vīṇādiṣoḍaśadevībhiḥ|
tatra vīṇā vaṃśā mṛdaṅgā murajā ekavaktrāścaturbhujāḥ| nīlā pītā raktā haritāḥ
svasvavādyavādanatatparapradhānabhujadvayā vajravajraghaṇṭāgharā'parabhujadvayāḥ|
hāsyā lāsyā gītā
[nṛtyā] ekamukhāścaturbhujāḥ| aruṇa nīla pīta haritāḥ|
hāsyā hāsyābhinayakaradvayā|lāsyā vajravajraghaṇṭādhārisagarvalāsyābhinayapradhānabhujadvayā|  gītā kaṃ
[sīkā]dhāribhujadvayā| nṛtyā
kamalābhinayapradhānabhujadvayā| āsā manyadakṣiṇottara
(ṇetara)bhujadvayā(ye) kapālakhaṭvāṅgau| puṣpā dhūpā dīpā gandhāḥ
śvetadhūmradīpaśikhābharaktavarṇāścaturbhujā ekamukhāḥ| āsāṃ pradhānaikabhuje
puṣpadhūpakaṭacchukadīpayaṣṭigandhaśaṅkham
(śaṅkhāḥ)| itarabhujatrayeṣu ḍamarukapālakhaṭvāṅgāni|
adarśā rasā sparśā dharmāḥ| śvetaraktaharitadhavalāścaturbhujaikamukhāḥ
pradhānaikabhujena darpaṇa
(ṇa)rasapātraviśvavajradharmodayadharāḥ|
itarabhujatrayeṣu ḍamarukapālakhaṭvāṅgāni| aṣṭapadamantraiḥ stutvā tataḥ
sarvasattvābhyuddharaṇāyātmānaṃ tebhyo nirryātya pāpadeśanādyartha ratntrayaṃ
me śaraṇamityādigāthāṃ tridhā paṭhediti puṇyasambhāra uktaḥ| tata ityādinā
jñānasambhāramāha| pūjyapūjakapūjādīnāṃ vijñaptimātrāvyu
(bhyu)pagame oṃkāraḥ| svabhāvaśuddho'hamiti
grāhakaviśuddhiḥ| punaḥ bhūyaḥ| śūnyaṃ vicintayediti tadvikalpamapi tyajet|
cittamātraṃ tu cittamātramapi| vai tiṣṭhediti nādarupeṇāvasthitam|
bodhisambhārabhāvanairiti bodhisambhāro mahākaruṇā tadbhāvanāsahitaṃ draṣṭavyam|
mantroccāraṇapūrvakam| pratibhāsamātrajñānalakṣaṇāṃ śūnyatāṃ bhāvayedityarthaḥ
pratibhasamātraṃ jñānamiti| oṃ svabhāvetyasyānantaram| tadayamarthaḥ|
pūjādyanantaraṃ pūjādikaṃ pratityasamutpannacittamātratvenādhimucya| ātmanaḥ ṣiraḥ
kaṇṭhahṛtsu heruketyakṣakṣaratrayaṃ bhāvayen| hetvapagatā
[] sarvadharmāḥ| evaṃ uhāpagatāḥ| na kvacit
sthitā iti nirudhya| evaṃrupān sarva
[dharmān] ajānantaḥ| sattvā ātmātma(tmi)yādigraheṇa saṃsaranti| tato'haṃ heruko bhūtvā
tathā kariṣyāmi yathaivoṃ rupān sarvadharmān jñāsyantīti dharmālambanāṃ karuṇāmutpādya|
oṃ svabhāvetyādi mantramuccārayan traidhātukaṃ śūnyaṃ paśyet| praṇidhānavaśāttaccittamuparyupari
sthitam| sitaraktakṛṣṇa oṃ ā hūṃkārarupaṃ cintayet| tata oṃkārātkāyacakre devatā
[] saṃsphārya jagadartha kṛtvā samāpattipūrvakaṃ
dravīkṛtya tasminneva praveśayet| tathā āḥkārādvākcakradevatā| hūṃkārāccittacakradevatā|
tata oṃkāraṃ āḥkāre āḥkāraṃ hūṃkāre u
(hūṃ)kāraṃ hakāre hakāraṃ śirasi śiro'rdhacandre
ardhacandraṃ bindau binduṃ nāde antarbhāvyam| bālāgraśatasahasrabhāgapramāṇamavasthāpya
dharmatāmanavabudhya saṃtvā
[] saṃsaranti| tataśrcāhaṃ
dharmatāmavabudhya avabodhayiṣyāmīti| karuṇānālambanaṃ mahābījabhūtā
(taṃ) vibhāvyam| oṃ śūnyatājñānavajretyādi
mantramuccārya nāda ta| tata iti śūnyatātaḥ| vibudhyeti nādarupeṇa svacittaṃ
nabhasyavasthāpya| ādhārādheya
[rupaṃ] saṃsthitam| vāyumaṇḍalādyupari
gataṃ cintayet| ayamuddeśaḥ| asya nirdeśo yaṃkāretyādiṣu nirjātam|
viśrvavajramityasyāyamarthaḥ| sumerupari paṃkārajaviśrvapadyakarṇikoparītyarthaḥ|
vi
[śrvapadhmamaṣṭadala]karṇikākeśarānvitamityasya padhmasya
diganukrameṇa varṇā ucyante|

 

pūrvādidigvāsiphalāruṇābhaṃ vam|

pretāpiśācānadiśau() ca dūrvāśyāmābjakṛṣṇaṃ khalu viśrvapadhmam||

 

ityasyāyamarthaḥ| pūrvādidigga ca pītam|
nairkratyāṃ śyāmaḥ| eśānyāṃ kṛṣṇaḥ| ālikāliyogamiti vāmadakṣiṇāvartasthitā
tvikā
[ba] tadākṛti candramaṇḍalaṃ cintayediti vartate||
iti yogaḥ ||

 

tanmadhye iti candramadhye| hūṃkāraṃ nādātkrameṇa
niṣpannam| vajrasattvasvarupakamiti| hetuvajradhararupam| nānā raśminiśrcarantamiti|
mukhanirgatapañcacakradevatābhirjagattanmayīkṛtya saṃharaṇena  ca daśadigvartisiddhavīrayoginyā yogapūrvakaṃ  dravīkṛtya nāde praveśya cintayediti|
paramānandasvarupaṃ bījaṃ tatkālaṃ tadabhimukhī vyasya heturvajradhararupatā|
bhagavatā sahajānandarupatvāt phalarupatā || ityanuyogaḥ ||

 

(tatpariṇatamiti) vajrapariṇatam| śrīherukavajramiti sakalaṃ
bhagavantaṃ sahajarupaniṣpannam| tryakṣaradimantramuccārayet| oṃ āḥ hūṃ| oṃ
sarvavī bhāvābhāvavikalpavināśanamokṣasvapupam| upacitasakalakuśalamūlatvena jaṭāmakuṭamaṇḍitam|
dharmadhātoḥ samutthitatvāt kapālamālaśekharam| sravadvodhicittasvabhāvatvāt
ardhacandradhāriṇam| sakalajagadarthakārakatvena viśrvajrākrānta
(laṅkṛta)maulinam| mithyādṛṣṭiprahāṇādvikṛtānanam|
mithyādṛṣṭiprahāṇādvikṛtānanam| caturmāravināśanāddaṃṣṭrītkaṭabhīṣaṇam|
pañcatathāgatacaturdevīsvabhāvaśamathavipaśyanābhyāsaratiyogāt śūnyāṅgārādiraśmyānvitam
(śṛṅgārādirasānvitam)| rāgādiviśodhakam vyāghracarmanivasanam|
ālikālipañcāśadakṣarasvabhāvaśiromālām bhasmanā
(mālābhasmanā) sarvāngalepanaṃ tu sarvāṅgavyāpakabodhicittasūcakam|

 

agrata iti sammukhaṃ bhagavantamāliṅgya
sthitaityartha| khaṇḍamaṇditamekhaleti kapālakhaṇḍakṛtakaṭibhūṣaṇā|
kalpāgnivaditi śūnyarupatayā jagadanupalambhasāmyāt| mahātejā iti
suviśuddhajñānālokayogāt| sūryaprabhāmaṇḍalinī rajoyogād bru
(sra)vantī| pañcamudrāvibhūṣitā boddhavyā| samāvaiṣṭyati(samāveṣṭeti) vṛkṣārohakaraṇasthitā| mahāsukhakaruṇātmiketi
vipaśyanārupe mahāsukhe nimagnapi jagadarthakārikā|

 

irṣaddhāsyapariṣvaṅge nagnatvaṃ muktakeśatā|

romañcaiḥ svasukhotpattau pañcaliṅgāni vāhyātaḥ||

 

sākṣalliṅgatrayasyoktairuhyāṃ liṅgadvayaṃ tataḥ|

pañcavaktraṃ(cakra) sthitā devyaḥ pañcaliṅgavyavasthitaḥ||

 

kuliśādiśodhanamucyate śuklahūṃkāreṇa vajraṃ kṛṣṇaṃ
raktavyā
(ā)kāreṇāraktatanmaṇipītavyā(dya)kāreṇādhiṣṭhitāgraḥ| akāreṇa raktaṃ tridalaṃ
padhyam| dyakāreṇa bīrabodhicittopalakṣakaṃ sitakiñjalkaṃ pītadyakārādhiṣṭhitāgram|
tata oṃ vairocanīya ityādi| oṃ sarvabuddhaḍākinīya ityadibhyāṃ devyā hṛdayopahṛdayamantrābhyāṃ
nābhau hṛdi| tathā svahṛdayopahṛdayopahṛdayamantrābhyāṃ kaṇṭhe lalāṭe ca
bhagavartī bhagavān cumbayet| bhagavatī ca bhagavatī ca bhagavadhṛdhayopahṛdayamantrābhyāṃ
kaṇṭhalalāṭayoḥ bhagavantaṃ cumbayet| tataḥ tryakṣareṇa ratimarabhet| bahyo'pi
śobhanaraterayameva vidhiḥ|

 

devīṣu vāme vīreṣu dakṣiṇe prathamaṃ cihnanyāso
jñeyam| jaṭāmakuṭāṅkapaṭṭakā iti jaṭāmukuṭino vīrapaṭṭayuktāścetyarthaḥ| cūḍeti
rucakaparyāyaḥ| dvau hi rupo manoharāviti vidigvartibhyo mānukhī
(ṣī)mukhā dvivarṇā na tu kākādimukhā|
pretāsanamahāghorā ityaṣṭāvapi boddhavyāḥ| śmaśānavāsinītvācchavāsanatvamāsām|
vīrayoginīnāmiti vārāhyādīnām|

 

devatākārābhiniveśatyāgāya
sarvajñatālābhadarśanāya ca bodhipākṣikadharmayojanā| tatra kāyānusmṛtyupasthānaṃ
rupaskandhaparijñānaprārambhaḥ| vedanāsmṛtyupasthānaṃ
vedanāskandhaparijñānaprārambhaḥ| dharmānusmṛtyupasthānaṃ saṃjñāsaṃskāraskandhayormāyopamatvenāvadhāraṇaḥ
(ṇā)| vijñānaskandhasya svarupeṇa
prativedhaśrcittanusmṛtyupasthānam| saddharmaśrutādyabhilāṣe atyantādaraḥ
chandaridhi
(ṛddhi)pādaḥ| vīrye'navaratābhyāso vīryakraddhipādaḥ|
mīmāṃsākraddhipādo'tyantavicaraṇā| cittakraddhipādo bodhau sākṣātkriyāyāmatiśayaḥ|
satyaratnatrayakarmaphaleṣvabhisaṃpratyayaḥ śraddhendriyamidaṃ tadityavadhāraṇe
eśvaryam| vīryendriyamavaśyakartavyaṃ tathāvadhāraṇam| smṛtīndriyamamuṣītasmaraṇatayā'vidyā'navakāśaḥ|
samādhīndriyaṃ cittaikāgratāyāmaiśrvaryam| prajñendriyaṃ heyopādeyatvenāvadhāraṇam|
pañcendriyāṇyevo prakarṣaparyantāvasthāyām|

 

śraddhābalādivyapadeśaṃ labhamānāni śraddhābalaṃ
vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalamityabhidhīyante| samādhisambodhyaṅgaṃ
samādhireva bodhiḥ kāraṇam| vīryasambodhyaṅgaṃ kausīdyasyānavakāśaṃ|
prītisambodhyaṅgaṃ ku
[śa]le āgrahaḥ| prasrabdhisambodhyaṅgaṃ kuśale
karmaṇī cittasya karmaṇyatā| dharmapravicayasambodhyaṅgaṃ nairātmyasvarupasya
tathatetyavadhāraṇam| smṛtisambodhyaṅgaṃ avismaraṇaśīlatā| upekṣāsambodhyaṅgaṃ
samādhau anābhogatā|

 

samyagdṛṣṭiḥ buddhavākye
paramagauravamaviparītārthapratipattiḥ| samyaksaṅkalpaḥ prārabdharasya satkṛtyasyāparityāgaḥ|
samyakvāk  sattvāvisaṃvādakaṃ vacanam|
samyakkarma daśakuśalānatikrame kṛtyam| samyaġājīvaḥ sattvāviheṭhanārupeṇa
jīvanam| samyagvyāyāmaḥ kuśalārcan
(rtha) ghaṭanam| samyaksmṛtiḥ buddhavacanānusmaraṇam|
samyaksamādhi
[] śrīherukarupālambanam|

 

athāta ityādi sugamam| pīṭhetyādi yathākramaṃ
daśabhūmiviśuddhapīṭhādiyojanayetyarthaḥ| tatra pīthopapīṭhādayaḥ kramaśaḥ
pramuditā vimalā prabhākarī arciṣmatī sudurjayā abhimukhī duraṃgamā acalā
sādhumatī dharmameghā| pūṃ jetyādi| atropadeśaḥ| pūṃ jāṃ ityādi sarva sānusvāraṃ
nirupayatā
(tāṃ) pūṃkārādyakṣarapariṇatāni ardha(tra) śūnyacakrākārāṇi pīṭhādisthānāni śiraḥprabhṛti(ṣu) kṣaṭiti draṣṭavyāni| teṣu pīṭhādiṣu tatsthānaṃ
gatā nāṅyataddevatārupeṇa pariṇamya vyavathitādraṣṭavyāḥ| karṇa iti karṇavivarābhyantare|
evaṃ mukhanābhiliṅgagudabhrūmadhye cakṣunrnāsikāsvapi boddhavyam| khecarīti
svargagatānāṃ sangrahaḥ| bhūcaryā matyānām| pātāla vāsinyā
(nīti) pātālagatānām| yathā bāhyo pīṭhādisamīpasthā
nadyastoyena dho
(po)ṣaṃ kurvanti tadvaddehe'pi nāṅyo nakhādīnāṃ ghoṣaṃ(poṣaṃ) kurvantīti samānatā| bāhyo vajrapīṭhaṃ
mahābodhisaṃjñkaṃ sthānaṃ nairañjanā ca nadī| dehe mahāsukhacakraṃ vajrapīṭhamavadhūtī
nirañjanā| vaktravāmadakṣiṇanāsāpuṭagudaddvāreṣu krameṇa kākāsyādayo
dvārapālinyaḥ| savyāvasavyaśrotrasavyāvasavyanetreṣu yamadādyādayaḥ| lalāṭakaṇṭhanābhikamalakarṇīkāsu
ḍākinyādayaścatasraḥ| bhaṭṭārakabhaṭṭārikāsthānam upadeśādvoddhavyam| iti
sampūrṇakāyamaṇḍalaṃ muhurmuhurdṛdamakhimoktavyam|

 

uktārthameva nigamayati kāyavākcittabhedeneti|
svargamatryapā tālamekamūrtirbhavediti| svargādibhirabhinnadehaṃ tatsvabhāvo
bhagavān bhavedutpadyata ityarthaḥ| kathamityāha kāyavākcittabhedeneti|
bahyābhyantarābhyāṃ cakratrayasya bhāva iti yāvat| kuta ityāhatryakṣarasvabhāvata
iti| tryakṣarānnādapariṇāmadvāreṇa svasvabhāva utpattiryasya hakārasya sa tathā
, tasyā sahajānandarupeṇetyarthaḥ| kṣaṭiteti|
cihnādinirapekṣatvena kṣaṭitākārayogātmā| bhagavatyā sahaiva sakṛnniṣpatteḥ kṣaṭitākāramudravat|
ātmasamakālameva prajñāvānityarthaḥ| kṣaṭitā sarvasarveṇeti kūṭāgāravīravīreśvarībhiḥ
saha sakṛnniṣpatteḥ| kṣaṭitā mantramuccarediti niṣpattisamakālamevo mantroccāraṇāt|
mantratrayamāha oṃ āḥ huṃ ityādi| tata ityādyuddeśaślokaḥ āśu iti
arghādinirapekṣaḥ| athetyādi nirdeśaḥ| oṃ ha ityādayo
mantradevatayorabhedāttattadvarṇā mantrā bhāvyāḥ| vajrasattvādīnāṃ varṇānukrameṇa
sitapītaraktakṛṣṇaraktaharitā| sarvāṅgeṣvasramiti carṃādyaṃtaragatāḥ| paramāṇavasnabha
)svabhāvastadvarṇāḥ| tadeva bhagavatyām| oṃ vaṃ
ityādayo mantrāḥ raktanīlasitapītaharitadhūmradhūsaravarṇāḥ| athavā
tattanmantraniṣpannānne
(nneṣva)ṣṭasthāneṣu vajrasattvādayo bhāvyāḥ|
vajrasattvavairocanapadhmanartteśvaraśrīherukavajrasūryapamābhyaḥ
(paramāśvāḥ)| sitapītaraktakṛṣṇaraktaharitavarṇāḥ| trimukhaḥ
ṣaṭbhujo vajrī| tadanye caturbhujā ekavaktrāḥ| vajraṃ ḍamarukaṃ śiraḥsavyeṣu
ghaṇṭākapālakhaṭvāṅgāni vāmeṣu| śuklaraktakṛṣṇāni pradhānasavyetaramukhāni
vajriṇaḥ'nyeṣāṃ cakraṃ padhmaṃ vajraṃ ratnaṃ khaḍgameva ca| ḍamarukaṃ ca
savyayoḥ| ghaṇṭākapālakhaṭvāṅgaṃ punarvāmayoḥ| vārāhī raktanīla haritamukhā
vāme kapālaṃ khaṭvāṅgaṃ pāśam| dakṣiṇe aṅkuśabrahmāmuṇḍakartidhāriṇī| yoginī
mohanī sañcālanī
(raṇī) santrāsanī caṇḍikāḥ nīlasita pīta
haritadhūmradhūsaravarṇāḥ| muktakeśā nagnāḥ| trinetrāḥ|ṣaḍbhujāḥ sakapālakhaṭvāṇgaghaṇṭā
[] ca vāme| punardakṣiṇe ḍamarukartidhāriṇyaḥ
sarvavā
(sarvā) ālīdāsanasthāḥ trinetrāḥ| ye cātra
śubhrāśrcandraprabhāmaṇḍalinaḥ anye tu sūryaprabhāmaṇḍalinaḥ| athāgragranthyā
tarjanībhyāḥ
(athāgragranthitarjanībhyāṃ) granthīkṛtya etaduktaṃ bhavati| vīṇādiṣoḍaśadevībhiḥ
pūjyamānam| mugrāmantrābhyāṃ preritaṃ hṛdvījaraśmibhirākṛṣṭaṃ
jñānacakradaśadigvartivīreśrvarīpariṇāmarupam| kṣaṭītyātmani praveśayet| tata oṃ
yogetyādi mantramuccārayan kamalāvartena hṛdayamudrān dadyāt| hṛdayamudropasaṃhare
āliṅganabhinayaṃ kurvan oṃ āḥ hūṃ ityādi pūrvoktamantratrayeṇādhitiṣṭhediti|

 

tato abhiṣekaṃ dāpayet| tatrāyamupadeśaḥ|
jñānacakrākarṣaṇasamakālamākṛṣṭabhirvajrayoginībhirjñānāmṛtapūrṇakapālaḍamarukadhāriṇībhiḥ|
hṛdrījanirgatavīṇādidevīpūjārcitābhiḥ|yathāhītyādi vāriṇetyantaṃ paṭhantībhirīṣadāvarjitam
vāmakarakapālanipatat jñānāmṛtadhārābhirabhiṣicyamānaṃ samayamaṇḍalaṃ
mahāsukhamayamātmānaṃ vibhāvya| śeṣāmbuniṣpannān tathāgatān svaśirasidevatānāṃ
ca dṛṣṭvā oṃ sarvatathāgatetyādi mantramuccārayet| tato bhagavato'kṣobhyam|
bhagavatyā vairocanam| ḍākinyādīnāṃ  
ratnasambhavaṃ cittavākkāyacakragatānām akṣobhyāmitābhavairocanān
samayacakragatān
(nāṃ) amoghasiddhim| tataḥ pūjāpurassaraṃ rasākhyaṃ
devyupadaukitāmṛtamāsvādya hṛdayādyaṣṭapadāntamantraiḥ stuti kuryāt| tataḥ
pañcajñānatrikāyātmakaṃ pratibimbopamaṃ maṇḍalamadhimuñcet| jāpānantaramuktaṃ
balividhānam| paśrcādvaktavyam| nakhadantādayaḥ khaṇḍakapālina iti khaṇḍakapālinasvabhavā
nakhadantādaya ityarthaḥ|

 

brahyāsūtrādīnāṃ mantrādirupāṃ viśuddhimāha
mūlamantrādītyādi punaḥ punaḥ evaṃ sūcayati| mudrādhāraṇaṃ vināpi mantroccāraṇā
[t] devatā dṛśyaṃ phalaṃ syādityarthaḥ| mūlamantro
mālāmantra| sa evādiḥ śreṣṭhaḥ| vīramiti vīrasya| dhātukalpitamiti nakhadantādayaḥ
ityarthaḥ| ṣaṭbhi kavacasya vīreṇeti ṣaṭbhirbhagavataḥ kavacamantrairityarthaḥ|
mudreyamiti ṣaṇmudrā ityarthaḥ| vajravārāhyā yanmantramiti| devyā mālāmantreṇa
ityarthaḥ| sarvabuddhaḍākinya iti oṃ sarvabuddhaḍākinīye vajravarṇanīye hūṃ hūṃ
phaṭ svāhetyanenetyarthaḥ|ṣaḍyoginīmantreṇeti kavacagataṣaḍyoginīmantraiḥ|
sarvacakrasya yoginya iti ḍākinyādiyamamathanīparyantānāṃ devanāṃ
mantrairityarthaḥ| mantrayānakaroṭakamiti mantro'tra karuṇā| vairocanīti
yanmantramiti oṃ vajravairocanīye hūṃ hūṃ phaṭ svāhetyanena| evamityādinā paryaṭanakāle
yatkartavyaṃ| tadāha vicintyeti| kavacayitvā ākṣepamantraḥ| oṃ
sumbhanisumbhetyādi caturmukhamantraḥ| tena surakṣitau muhurmuhuruccāraṇāt|
brahyācarya sadā bhūtveti saṃvārarupeṇa sarvabhāvānāṃ nirantaravyavalokanaṃ kṛtvetyarthaḥ|
mantraṃ vai aṣṭapadāccircatamiti aṣṭapadamantrairanyānarcayet|
gurubuddhabodhisattvāṃśrca dṛṣṭvā saṃvarādhimokṣeṇāṣṭapadamantreṇārcayitvā
vandanādikaṃ kuryāt caryākāle tu ātmānameva| cakrasaṃvarasaṃvara iti
nijarupābhinnatraidhātukasvabhāva ityarthaḥ| saptatriṃśaddhodhipākṣikadharmayojanayā
sarvajñatā| daśabhūmiviśuddhapīṭhādiyojanayā mārgajñatā tathā
kavacādiviśuddhiyojanaparyantena 
sarvākārajñatā proktā || ityatiyogaḥ ||

 

idārnī mahāyogena vajradharatāmāha| ālikāliṃ
puro dhyātvetyādi| puraḥ prathamaṃ candraṃ bhāvayedityarthaḥ| tasyeti
candrasya| akṣaramiti hūṃkāram| paramaṃ padamiti vajradharasya bījam|
bhāvayeddevatārupamiti hūṃ pariṇāmena| kāyavākcittaṃ ca va
(cittava)jriṇamiti vajradharamityarthaḥ| piṇḍātītaṃ
bhavettsyeti bhagavataḥ krameṇa līyamānasya nādarupatāṃ bhāvayedityarthaḥ|
cittameva cittanādamapi| acintyamityadinā pūrvakameva nirdiśati| sopīti tamapi|
cittaṃ caiva na lakṣitamiti acintyamityapi vikalpo na bhavedityarthaḥ| asya
nirdeśaḥ| citye
(ntaye)dityādi| sopyacintyaṃ veti acintyameva
bhāvayedityarthaḥ| dhāraṇīmiti mahāmudrāsiddhim| anena sarveṇedaṃ pratipāditam
ālikālipaktiṃ pañcaraśmikāṃ spharanrtī cakradevatāmuccārayan dakṣiṇena vāyunā
niḥsṛtya jagattricakrīkṛtyānādisiddhavīrayoginīsamarasībhūtāṃ vāmapuṭena
praviśya nābhau pratibimbatattvākāracandramaṇḍalībhūtāṃ vicintya tatra kṣaṭiti
hūṃkāraṃ taccandrabījapariṇataṃ bhagavantaṃ śuklavarṇamālīdāsanasthamākāśalikhitacitrasadṛśaṃ
dvibhujamekavakāṃ vajravajraghaṇṭādharobhayabhujābhyāṃ
vajrakapāladhāridvibhujaikamukharaktavajravārāhīsamāpannaṃ dṛṣṭvā
māyāsuratadhvaninā samākṛṣṭa
(ṣya) traidhātukātmakaṃ
cakramātmani krameṇāntarbhāvayet| kramastu jagataḥ śmaśāneṣu| śmaśānāni
bāhyācakre| bāhyācakraṃ kāyacakre| kāyacakraṃ vākcakre| vākcakraṃ cittacakre|
cittacakraṃ ca diggataḍākinyādiṣu| eśānyādividiggatarupiṇyādiṣu| ḍākinyādīnāṃ
yathāsvaṃ bhagavanmukheṣu| bhagavānbhagavatī ca dvibhujatatprajñāyāḥ| te ca
samastaratena mahārāgadravāpanne taddravapariṇataṃ sindūraraktamuktāphalasadṛśaṃ
haṃkāraṃ mahāsukhamayaṃ ukāraśrca śirasi śiro'rdhacandre ardhacandraṃ bindau
binduṃ nādenādamātraṃ bālāgraśatasahasrabhāgarupaṃ paśyet| adhimātrastu tamapi
nopalambhayedityarthaḥ || iti mahāyogaḥ ||

 

khede sati kṣaṭiti maṇḍalacakramadhimucya
nābhicandre śrvetaraktaṃ hūṃkāraṃ nādaṃ vā dṛṣṭvā tryakṣaramuccārayan tasmād
nādād yathopadeśaṃ nirgamavāyunā pañcacakrāṇi saṃsphārya jagadartha kārayitvā
punaruccārayan| mantreṇa sahaiva magalāsūtrākarṣaṇanyāyena praveśavāyunā
tasminneva nāde praveśayet| evaṃ punaḥ punaḥ kuryāt|| iti vajrajāpaḥ ||

 

tathaiva tasmādeva nādāt hṛdayopahṛdayamuccārayan|
cakrasambaradevatā vṛndaspharaṇasaṃharaṇena pūrvavat hṛdayopahṛdayamantrān
japet| pratyekaṃ devatā mantroccāraṇaparisamāptau pratyekaṃ saṃapharaṇasaṃharaṇam
|| iti samayajāpaḥ ||

 

sarvadharmasamatāhaṅkāreṇa mantrāmālāṃ svamukhe
eva praviśya vajramārgeṇa padhme gatvā avadhutīmārgeṇotthāya bhagavatīmukhannisṛtya
svamukhadvāreṇa praveśya nāde viliya punastasmādutthāya pūrvavat tadeva
bhramanrti bhāvayan mālāmantraṃ japet || iti dolājāpaḥ ||

 

tato vakṣyamāṇakrameṇa baliṃ datvā pravidhānaṃ
ca kṛtvā devatārupeṇa viharediti| śmaśāna
(snāna)kāle'bhiṣekavidhiṃ vidadhīta | bhojanakāle tu
maṇḍalacakrātmakaṃ dehaṃ kṣaṭiti vicintya yathāvidhānaṃ baliṃ datvā tryakṣareṇa
vā balimadhiṣṭhāya oṃ kha kha khāhītyādi mantreṇaikavāroccāritena dippālebhyo
datvā jvalanādividhinā śodhitabhaktadikaṃ sarvadharmasamatāhaṅkārapūrvakaṃ oṃ
samayaśuddhāḥ sarvadharmāḥ samayaśuddho'hamiti | hūṃkāreṇa śuklavajramaryi
jihyāṃ vidhāya oṃ amṛtodakaḥ hūṃ hūṃ ṭha ṭha trāṃ āḥ khaṃ hūṃ ityanenadhiṣṭhāya
tryakṣareṇa ca nābhisthahūṃkāraṃ dadan vā prīṇayediti |

 

madhyāhnsandhyāyāṃ tu dhyānagṛhaṃ praviśya
tryakṣarādimantratramuccārayan kṣaṭiti maṇḍalacakramadhimucya pūrvavat sarva kṛtvā
yathāsukhaṃ viharediti| ardharātrasandhyāyāṃ madhyāhnasandhyāvat sarva kṛtvā
sarvavāgvyāpāram ālikālimayaṃ buddhā
(ddhvā)

 

oṃ ehyohi mahāvīra śuddhavākyasya deśaka|

śūnyatājñānamevaṃ ca sṛṣṭisaṃhārasvayaṃ(saṃ)bhava ||

 

akārādikṣakārāntaṃ huṃ huṃ phaḍityuccārya
prabhāsvaramāmukhīkṛtya nidrāyāśrca prabhāsvaratāmadhimuccan śayīta| sarvāsu
sandhyāsu prate śatākṣaraṃ paṭhet| punaḥ prabhātasandhyāyāṃ prabhāsvarotthitaṃ
maṇḍalacakramadhimucya oṃ ehyohi ityādi sarva mantraṃ patito
(paṭhitvo)tthāya pūrvoktaṃ sarvamanutiṣṭhe(nuṣṭhe)diti |

 

khaṭvāṅgadevatāmūrtirityādi na kvacit
sthitamitiparyanto grantho vairocanīti yanmantraṃ kapālakṛtaśekharamityasmādantaraṃ
yojitavyam| devatāmūrtiriti śriherukamūrtiḥ yaddhā kaṅkāladaṇḍaḥ khaṭvāṅgasvabhāvo
boddhavyaḥ | prajñā śūnyatā | ḍamarukadhvaniḥ pratiśrutkopamapratipādakaḥ |
upalambha svabhāvāddinastu bhagavān | anupalambhasvabhāvatvādyoginī rātriḥ |
nirvāṇaṃ nirgatavīraṃ ṣaṣṭhamaṃ cittanirmitamiti | nirvāṇasmaraṇaṃ
jīvitendrayanirodhāt | nirvaṇānnirgato gandharvasattvaḥ | sa ca pañcābhijño lakṣaṇālaṅkṛtaśarīro
jñānasvabhāvo vyavasthāpayate| vijñānamātrarupatvāt ṣaṣṭhatvena mīyate
niśrcīyata iti ṣaṣṭhamam | ata eva cittanirmitamiti vīraṃ bhagavantaṃ
tadrūpatvena adhimucya bhāvayedityarthaḥ | yadvā nirvāṇaṃ dharmadhātuḥ
kleśopakleśaśamanāt | nirgatasattvārthakārako jñānamayaṃ kāyaḥ| ṣaṣṭhaṃ
dharmadhātumā
(ma)tiparicchinatīti | tattathā cittanirmitamiti|
vineyacittama pekṣatayā pratibhāṣaṇāt | śuddhaṃ
(ddha)dharmasya nirmāṇaṃ vārāhīrupadarśitamiti |
śuddhadharmaḥ śūnyatā | tatsvabhāvā vārāhītyarthaḥ | cittaviśrāmya ityādinā dṛṣṭānuśaṃsamāha
| yogiti yoginaḥ | nirvāṇaṃ maraṇam | naiva darśiṃtaṃ na pāramārthikam | gṛhādṛhāntaragamanamiva
cittaviśrāmamātraṃ maraṇamityākūtam | cyutikāle maraṇakāle | yogīnāmiti yogī |
mṛtyurnāmavikalpo'yamiti laukiko'yaṃ vikalpaḥ | khecarīpadamiti
prabhāsvarapadam | etaduktaṃ bhavati | maraṇasamaye śrīherukavārāhīprabhṛtivīravajrayoginīnībhirnānāvidhipuṣpadhūpadhvajapatākādivyagrakarābhiḥ
prabhāsvarapade praveśayet ityarthaḥ|

 

















































































































































|| śrīcakrasambarābhisamayavyākhyā samāptā kṛtiriyaṃ
śāśvatavajrasya
() ||